B 249-7 Mahābhārata
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 249/7
Title: Mahābhārata
Dimensions: 38.5 x 10.4 cm x 117 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Mahābhārata
Date: NS 899
Acc No.: NAK 5/2599
Remarks: Virāṭaparvan
Reel No. B 249-7
Inventory No.: 31229
Title Mahābhārata
Remarks The text covered is Virāṭaparvan with Phalaśravaṇādhyāya.
Author attributed to Vyāsa
Subject Mahābhārata
Language Sanskrit
Manuscript Details
Script Newari
Material Nepali paper
State incomplete; missing folio: 1
Size 38.5 x10.4 cm
Folios 117
Lines per Folio 7
Foliation figures in the middle right-hand margin on the verso
Date of Copying SAM (NS) 899
Place of Deposit NAK
Accession No. 5/2599
Manuscript Features
Excerpts
Beginning
rocaya |
santi ramyā janapadā, bahvannāḥ paritaḥ kurūn
⌣⌣lāś cedimatsyāś ca śūrasenāḥ paṭaccarāḥ ||
daśārṇṇā ṇacarāṣṭrañ(!) ca, mdrāḥ(!) śālvā yugandharāḥ |
kuntirāṣṭraṃ suvistīrṇṇaṃ, surāṣṭravantayas tathā |
eteṣāṃ katamo rāja,n nivāsas tava rocate |
vasāmo yatra rājendra, saṃvatsaram imaṃ vayaṃ || ||
yudhiṣṭhira uvāca ||
evam etan mahābāho, yathā sa bhagavān prabhuḥ |
abravīt sarvvabhūteśa,s tat tathā na tad anyathā |
avaśyam eva vāsārthaṃ, ramaṇīyaṃ śivaṃ sukhaṃ |
saṃmantrya sahitaiḥ sarvvai,r vvastavyam akutobhayaṃ |
matsyo virāṭo bala⟪ma⟫vā,n abhirakṣet sa pāṇḍavān |
dharmmaśīlo vadānyaś ca, vṛddhaś ca sumahāyaśāḥ || (fol. 2r1–5)
End
nivedayat pāṇḍavebhyo, virāṭaḥ prītimāṃs tathā |
kṛte vivāhe ti(!) tadā, dharmmaputro yudhiṣṭhiraḥ |
brāhmaṇebhyo dadau vittaṃ, yad upāharad acyutaḥ |
gosahasrāṇi ratnāni, bastrāṇi vividhāni ca |
bhūṣaṇāni ca mukhyāni, yānāni śayanāni ca |
bhojanāni ca divyāni, dravyāṇi vividhāni ca |
tan mahotsavasaṃkāśaṃ, hṛṣṭapuṣṭajanākulaṃ[[yutaṃ]](!)
nagaraṃ matsyarājasya śuśubhe bharatarṣabhaḥ ||
…. vaiśaṃpāyana uvāca ||
ya idaṃ śṛṇuyā(!) bhaktyā, viprāṇāṃ paṭhatāṃ śuciḥ |
ajñāto vāsaṃ pārthānāṃ, gūḍhakarmmāṇi kurvvatāṃ |
…
vaiśyas tu labhate lābhaṃ, śūdro vallabhatām iyāt |
pitṝn uddiśya paṭhatāṃ, gayāyāṃ piṇḍado bhavet |
kurukṣetre ca yat proktaṃ, gaṅgāsāgarasaṃgame |
śrāddhaṃ kṛtaṃ piṝṇān tu, phalam āpnoti mānavaḥ ||
ity uktvā bhagavān kṛṣṇaḥ, pūjitais tair nnarādhipaiḥ |
babhūva tuṣṇīṃ te sarvve, jagmuś caiva yathāgataṃ || || (fol. 117v6–118r1, 118r2–3 and 118r6–118v1)
Sub-colophon
iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyāṃ virāṭaparvaṇy abhimanyuvivāhe pāṇḍavaprotsāhanaṃ nāmaikasptatitamo dhyāyaḥ || 71 || || (fol. 118r1–2)
Colophon
iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyāṃ virāṭaparvvaṇi, phalaśravaṇan nāma dvisaptatitamo dhyāyaḥ samāptaḥ || 72 || ||
samvat 899 māghakṛṣṇadaśamyāṃ(!)tithau, vṛhaspativāradine, thva virāṭaparvvaṇi, saphulli coya dhunakādina, nakavihāri, sādhalhayā, amātya, dhaja nac oyā juro, śrīśrīśrīsureśvarapriti juro, śubhaḥ || || || || (fol. 118v1–3)
Microfilm Details
Reel No. B 249/7
Date of Filming 27-03-1972
Exposures 121
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 13r–14v
Catalogued by RK
Date 10-01-2008
Bibliography