B 249-7 Mahābhārata

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 249/7
Title: Mahābhārata
Dimensions: 38.5 x 10.4 cm x 117 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Mahābhārata
Date: NS 899
Acc No.: NAK 5/2599
Remarks: Virāṭaparvan


Reel No. B 249-7

Inventory No.: 31229

Title Mahābhārata

Remarks The text covered is Virāṭaparvan with Phalaśravaṇādhyāya.

Author attributed to Vyāsa

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State incomplete; missing folio: 1

Size 38.5 x10.4 cm

Folios 117

Lines per Folio 7

Foliation figures in the middle right-hand margin on the verso

Date of Copying SAM (NS) 899

Place of Deposit NAK

Accession No. 5/2599

Manuscript Features

Excerpts

Beginning

rocaya |

santi ramyā janapadā, bahvannāḥ paritaḥ kurūn

⌣⌣lāś cedimatsyāś ca śūrasenāḥ paṭaccarāḥ ||

daśārṇṇā ṇacarāṣṭrañ(!) ca, mdrāḥ(!) śālvā yugandharāḥ |

kuntirāṣṭraṃ suvistīrṇṇaṃ, surāṣṭravantayas tathā |

eteṣāṃ katamo rāja,n nivāsas tava rocate |

vasāmo yatra rājendra, saṃvatsaram imaṃ vayaṃ ||     ||

yudhiṣṭhira uvāca ||

evam etan mahābāho, yathā sa bhagavān prabhuḥ |

abravīt sarvvabhūteśa,s tat tathā na tad anyathā |

avaśyam eva vāsārthaṃ, ramaṇīyaṃ śivaṃ sukhaṃ |

saṃmantrya sahitaiḥ sarvvai,r vvastavyam akutobhayaṃ |

matsyo virāṭo bala⟪ma⟫vā,n abhirakṣet sa pāṇḍavān |

dharmmaśīlo vadānyaś ca, vṛddhaś ca sumahāyaśāḥ || (fol. 2r1–5)

End

nivedayat pāṇḍavebhyo, virāṭaḥ prītimāṃs tathā |

kṛte vivāhe ti(!) tadā, dharmmaputro yudhiṣṭhiraḥ |

brāhmaṇebhyo dadau vittaṃ, yad upāharad acyutaḥ |

gosahasrāṇi ratnāni, bastrāṇi vividhāni ca |

bhūṣaṇāni ca mukhyāni, yānāni śayanāni ca |

bhojanāni ca divyāni, dravyāṇi vividhāni ca |

tan mahotsavasaṃkāśaṃ, hṛṣṭapuṣṭajanākulaṃ[[yutaṃ]](!)

nagaraṃ matsyarājasya śuśubhe bharatarṣabhaḥ ||

…. vaiśaṃpāyana uvāca ||

ya idaṃ śṛṇuyā(!) bhaktyā, viprāṇāṃ paṭhatāṃ śuciḥ |

ajñāto vāsaṃ pārthānāṃ, gūḍhakarmmāṇi kurvvatāṃ |

vaiśyas tu labhate lābhaṃ, śūdro vallabhatām iyāt |

pitṝn uddiśya paṭhatāṃ, gayāyāṃ piṇḍado bhavet |

kurukṣetre ca yat proktaṃ, gaṅgāsāgarasaṃgame |

śrāddhaṃ kṛtaṃ piṝṇān tu, phalam āpnoti mānavaḥ ||

ity uktvā bhagavān kṛṣṇaḥ, pūjitais tair nnarādhipaiḥ |

babhūva tuṣṇīṃ te sarvve, jagmuś caiva yathāgataṃ ||     || (fol. 117v6–118r1, 118r2–3 and 118r6–118v1)

Sub-colophon

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyāṃ virāṭaparvaṇy abhimanyuvivāhe pāṇḍavaprotsāhanaṃ nāmaikasptatitamo dhyāyaḥ || 71 ||     || (fol. 118r1–2)

Colophon

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyāṃ virāṭaparvvaṇi, phalaśravaṇan nāma dvisaptatitamo dhyāyaḥ samāptaḥ || 72 ||     ||

samvat 899 māghakṛṣṇadaśamyāṃ(!)tithau, vṛhaspativāradine, thva virāṭaparvvaṇi, saphulli coya dhunakādina, nakavihāri, sādhalhayā, amātya, dhaja nac oyā juro, śrīśrīśrīsureśvarapriti juro, śubhaḥ ||     ||     ||     || (fol. 118v1–3)

Microfilm Details

Reel No. B 249/7

Date of Filming 27-03-1972

Exposures 121

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 13r–14v

Catalogued by RK

Date 10-01-2008

Bibliography